Bhagavad-gita

Mangalacarana

Listen to this chapter:

oṁ ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena tasmai śrī gurave namaḥ

I offer my obeisance unto my spiritual master, who has opened my darkened eyes that were blinded by ignorance, with the torchlight of spiritual knowledge.

śrī caitanya-mano’bhīṣṭaṁ sthāpitaṁ yena bhūtale
svayaṁ rūpaḥ kadā mahyaṁ dadāti sva-padāntikam

When will Rūpa Gosvāmī, who has established within this world the mission to fulfil the desires of Śrī Caitanya Mahāprabhu, give me shelter at his feet?

vande‘haṁ śrī-guroḥ śrīyuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa lalitā-śrī-viśākhānvitāṁś ca

I offer my respects unto the lotus feet of my spiritual master and to all the other preceptors on the path of devotional service. I offer my respects unto all the Vaiṣṇavas and unto the Six Gosvāmīs including Rūpa Gosvāmī, Sanātana Gosvāmī, Raghunātha Dāsa Gosvāmī, Jīva Gosvāmī, and their associates. I offer my respects unto Advaita Ācārya, Nityānanda Prabhu, Śrī Caitanya Mahāprabhu, and all His devotees, headed by Śrīvāsa Ṭhākura. I then offer my respects unto the lotus feet of Śrī Kṛṣṇa, Śrīmatī Rādhārāṇī, and all the gopīs, headed by Lalitā and Viśākhā.

nāma-śreṣṭhaṁ manum api śacī-putram atra svarūpaṁ
rūpaṁ tasyāgrajam uru-purīṁ māthurīṁ goṣṭavāṭīm
rādhā-kuṇḍaṁ giri-varam aho rādhikā-mādhavāśāṁ
prāpto yasya prathita-kṛpayā śrī guruṁ taṁ nato ‘smi

I bow to the lotus feet of my spiritual master, by whose mercy I have obtained the supreme name of Kṛṣṇa, the service of the son of Śacī Mātā (Caitanya Mahāprabhu), the association of Svarūpa Dāmodara, Rūpa Gosvāmī and his elder brother, Sanātana Gosvāmī, the Supreme Abode of Mathurā, the blissful abode of Vṛndāvana, the divine Rādhā-kuṇḍa, the best of hills (Govardhana) and the desire within my heart for loving service to Rādhā and Kṛṣṇa.

namaḥ oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhūtale
svāmī śrī-bhaktivedānta prabhupādāya te namaḥ

guruvajñaṁ śīrasi-dhāryaṁ śaktyaveśa-svarūpine
hare kṛṣṇeti-mantrena pāścatya-prācya tāriṇe

viśvācārya pravaryāya divya kāruṇya-mūrtaye
śrī bhāgavata-mādhurya gītā-jñāna-pradāyine

gaura-śrī-rūpa-siddhānta-sarasvatī niṣevine
rādhā-kṛṣṇa-padāmbhoja-bhṛṅgāya gurave namaḥ

I offer my respects unto Bhaktivedānta Svāmī Prabhupāda, who is very dear to Śrī Kṛṣṇa, having taken shelter at His lotus feet.

Taking the order of his guru upon his head, he was empowered by Śrī Nityānanda and distributed the name of Kṛṣṇa all over the Western world, delivering and uplifting all fallen souls.

He is the best of millions of jagad-gurus, because he is the personification of divine mercy. He has distributed the sweet nectar of Śrīmad Bhāgavatam and the transcendental knowledge of Bhagavad-gītā all over the world.

He is constantly engaged in the exclusive service to his guru, Bhaktisiddhānta Sarasvatī Ṭhākura, Rūpa Gosvāmī and Caitanya Mahāprabhu. I offer my humble obeisances unto Śrīla Prabhupāda, who is like a bumblebee always tasting the nectar of the lotus feet of Rādhā-Govinda.

vairāgya-vidyā-nija-bhakti-yoga-
apāyayāṁ mām anaviṣyum andham
śrī-śrīdhara-bhakti rakṣaka-nāma
kṛpāmbudhir yas tam ahaṁ prapadye

I surrender unto Bhakti Rakṣaka Śrīdhara Deva Gosvāmī who is an ocean of mercy. Although I was blind and in the darkness of ignorance, he gave me the light of transcendental knowledge. He taught me the real meaning of detachment and made me drink the highest nectar of divine love.

vāñcā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ

I bow before the Vaiṣṇavas who are like desire trees and are like an ocean of mercy as they deliver the fallen souls from material existence.

vande śrī kṛṣṇa caitanya nityānandau sahoditau
gauḍodaye puṣpavantau citrau śan-dau tamo-nudau

I offer my respects unto Śrī Kṛṣṇa Caitanya Mahāprabhu and Śrī Nityānanda Prabhu who are like the sun and the moon. Rising simultaneously in Gauḍa (Bengal), they destroy the darkness of ignorance and bestow their wonderful blessings on all.

namo mahā-vadānyāya kṛṣṇa-prema-pradāya te
krṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ

I offer my most humble respects unto Śrī Kṛṣṇa who has appeared in the most merciful golden form of Śrī Kṛṣṇa Caitanya in order to distribute kṛṣṇa-prema.

śrī hlādinī-svarūpāya gaurāṅga-suhṛdāya ca
bhakta-śakti-pradānāya gadādhara namo’stu te

I offer my respects unto Gadādhara Paṇḍita, who is the personification of the hlādinī-śakti, the dearest associate of Śrī Caitanya Mahāprabhu and the bestower of spiritual strength to the devotees.

pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakaṁ
bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam

I offer my respects unto Śrī Kṛṣṇa who is non-different from His features as a devotee, devotional avatāra, devotional manifestation, pure devotee and devotional energy.

he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo’stu te

O Kṛṣṇa, You are an ocean of mercy. You are the friend of the distressed and the Master of the universe. You are the Master of the cowherd men, the lover of the gopīs of Vṛndāvana and the beloved of Śrīmatī Rādhārāṇī. I offer my respects unto You.

jayatāṁ suratau paṅgor mama manda-mater gatī
mat-sarvasva-padāmbhojau rādhā-madana-mohanau

All glories unto the most merciful Rādhā-Madana-mohana. I am weak and foolish, yet Their lotus feet are everything to me.

dīvyad-vṛndāraṇya-kalpa-drumādhaḥ
śrīmad-ratnāgāra-siṁhāsana-sthau
śrīmad-rādhā-śrīla-govinda-devau
preṣṭhālībhiḥ sevyamānau smarāmi

In a temple of jewels in the forest of Vṛndāvana under a desire tree, Rādhā-Govinda sit upon a jewelled throne and are served by Their most confidential associates. I offer my respects unto Them.

śrīmān rāsa-rasārambhī vaṁśīvaṭa-taṭa-sthitaḥ
karṣan veṇu-svanair gopīr gopī-nāthaḥ śriye ‘stu naḥ

Śrī Gopīnātha who created the divine mellow of the rāsa dance, stands on the shore of Vaṁśī-vaṭa, attracting the attention of the gopīs with the sound of His flute. May Rādhā-Gopīnātha shower Their blessings upon us.

tapta-kāñcana-gaurāṅgī rādhe vṛndāvaneśvarī
vṛṣabhānu-sute devī praṇamāmi hari-priye

I offer my respects to Rādhārāṇī whose bodily hue is like molten gold. She is the Queen of the Vṛndāvana forest, the daughter of King Vṛṣabhānu and most dear to Śrī Kṛṣṇa.

vṛndāyai tulasī-devyai priyāyai keśavasya ca
viṣṇu-bhakti-prade devī satya-vatyai namo namaḥ

I offer repeated respects unto Vṛndā, Tulasī-devī, who is very dear to Keśava (Kṛṣṇa). O goddess, you bestow bhakti to Kṛṣṇa and possess the highest truth.

ugraṁ vīraṁ mahā-viṣṇuṁ
jvalantaṁ sarvato-mukhaṁ
nṛsiṁhaṁ bhīṣaṇaṁ bhadraṁ
mṛtyu-mṛtyum namāmy-aham

I offer my respects unto Śrī Narasiṁha, who is ferocious, heroic and non-different from Mahā-Viṣṇu. He is fiery and His face pervades all directions. He is the half-man, half-lion avatāra who is extremely frightening. He is most auspicious and He is the death of death itself.

jaya śrī kṛṣṇa caitanya, prabhu nityānanda
jaya advaita gadādhara śrīvāsādi gaura-bhakta-vṛnda

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare