Prabhupada Vijaya

Appendix 2 – Śrīla Prabhupāda Ārati

(composed by Śrīla B.G. Narasiṅgha Mahārāja)

(1)
jaya jaya prabhupāder ārati sundara
śrī bhaktivedānta svāmī ācārya-bhāskara

All glories, all glories to the beautiful ārati ceremony of Śrīla A.C. Bhaktivedānta Swami Prabhupāda, who is like an effulgent sun amongst the universal ācāryas.

(2)
śūnyavāda māyāvāda kariyā khaṇḍana
gaurāṅgera prema-dharma karilā sthāpana

Destroying the evils of void and impersonal conceptions, Śrīla Prabhupāda has wonderfully established Lord Gaurāṅga’s religion of Divine Love.

(3)
sarvatra-pṛthivīte hari-nāma pracārile
śrī caitanya-dever vāṇī su-satya karile

Śrīla Prabhupāda has fulfilled the instructions of Śrī Caitanya by gloriously preaching the Holy Name of Kṛṣṇa throughout the entire world.

(4)
kṛṣṇa-preṣṭha, bhakti-śreṣṭha, nityānandāveśe
patīta-durjana prema-saubhāg ya prakāśe

Śrīla Prabhupāda is very dear to Kṛṣṇa and he is the best of millions of devotees. He is empowered by Śrī Nityānanda Prabhu and he has manifest love of Kṛṣṇa to save the fallen souls.

(5)
tomāra maṅgala-rūpa divya-bhāvāśraya
śrī rādhā-mādhava nāme sadā premamaya

Śrīla Prabhupāda’s auspicious form is full of transcendental emotions as he lovingly chants the Divine Names of ŚŚrī Rādhikā-Mādhava-sundara (jaya rādhā-mādhava, jaya kuñja-vihā).

(6)
bara niṣṭhā kari kaila sarasvatī sevā
tava mahimā varṇive hena ache kevā

Śrīla Prabhupāda serves his spiritual master, Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura, with great determination. How can one fully describe Śrīla Prabhupāda’s unlimited glories?

(7)
hā hā prabhu kṛpāmaya vaiṣṇava ṭhākura
ei dāsādhame dayā karahe pracura

O my master, O most merciful Vaiṣṇava Ṭhākura! Kindly be merciful upon your fallen servant.

 (8)
jaya jaya prabhupāder yaśa kīrtir jaya
yāhāra mahimā gāna viśva mājhe haya

All glories, all glories to His Divine Grace Śrīla A.C. Bhaktivedānta Swami Prabhupāda. May his glories be sung throughout the universe.