Śrī Dāmodara Kathā

Śrī Yugalāṣṭakam
by Śrīla Jīva Gosvāmī

(1)
kṛṣṇa-prema-mayī rādhā, rādhā prema-mayo hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā is made of pure love for Kṛṣṇa and Hari is made of pure love for Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(2)
kṛṣṇasya dravinaṁ rādhā, rādhāyā dravinaṁ hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādha is the treasure of Kṛṣṇa and Hari is the treasure of Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(3)
kṛṣṇa-prāṇa-mayī rādhā, rādhā-prāṇa-mayo hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā pervades the life-force of Kṛṣṇa and Hari pervades the life-force of Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(4)
kṛṣṇa-drava-mayī rādhā, rādhā-drava-mayo hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā is totally melted with Kṛṣṇa and Hari is totally melted with Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(5)
kṛṣṇa-gehe sthitā rādhā, rādhā-gehe sthito hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā is situated in the body of Kṛṣṇa and Hari is situated in the body of Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(6)
kṛṣṇa-citta-sthitā rādhā, rādhā-citta-sthito hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā is fixed in the heart of Kṛṣṇa and Hari is fixed in the heart of Rādhā – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(7)
nīlāmbara-dharā rādhā, pītāmbara-dharo hariḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā wears cloth of blue color and Hari wears cloth of yellow – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.

(8)
vṛndāvaneśvarī rādhām, kṛṣṇo vṛndāvaneśvaraḥ
jīvane nidhane nityaṁ, rādhā-kṛṣṇau gatir mama

Rādhā is the Mistress of Vṛndāvana and Kṛṣṇa is the Master of Vṛndāvana – In life or in death, Rādhā and Kṛṣṇa are my eternal shelter.